Devi MahatmyaM !

Sakradi Stuti !!

From Chapter 4 of Devi Sapta Sati !

||om tat sat||

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============
śakrādi stuti
dēvī māhātmyē caturdhōdhyāyaḥ||

r̥ṣiruvāca:
śakrādayaḥ suragaṇā nihatēsti vīryē
tasmin durātmani surāribalē ca dēvyā|
tāṁ tuṣṭuvuḥ praṇati namra śirōdharāṁsā
vāgbhiḥ praharṣapulakōdgamacārudēhā ||1||

dēvyā tatamidaṁ jagadātmya śaktyā
niḥ śēṣadēvagaṇaśakti samūhamūrtyā|
tāmambikāṁ akhiladēva maharṣipūjyāṁ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ||2||

yasyāḥ prabhāvamatulaṁ bhagavānanantō
brahmā haraśca na hi vaktu malaṁ balaṁ ca|
sā caṇḍikāskhila jagatparipālanāya
nāśāya cāśubhabhayasya matiṁ karōtu||3||

yā śrīḥ svayaṁ sukr̥tīnāṁ bhavanēṣvalakṣmīḥ
pāpātmanāṁ kr̥tadhiyāṁ hr̥dayēṣu buddhiḥ|
śraddhā satāṁ kulajanaprabhavasya lajjā
tvāṁ tvāṁ natāḥ sma paripālaya dēvi viśvam||4||

kiṁ varṇayāma tavarūpa macintya mētat
kiñcāti vīryamasurakṣayakāri bhūri|
kiṁ cāhavēṣa caritāni tavāti yāni
sarvēṣu dēvyasuragaṇādi kēṣu||5||

hētuḥ samasta jagatāṁ triguṇāpi dōṣaiḥ
na jñāyasē hariharādibhirapyapārā|
sarvāśrayādakhilamidaṁ jagadaṁśabhūta
mavyākr̥tāhi paramā prakr̥tiḥ tvamādyā||6||

yasyāḥ samastasuratā samudīraṇēna
tr̥ptiṁ prayāti sakalēṣu makhēṣu dēvi|
svāhāsi vai pitr̥ gaṇasya hētu
ruccāryasē tvamata ēva janaiḥ svadhā ca||7||

yāmukti hēturavicintya mahāvratātvaṁ
abhyasyasē suniyatēndriya tattvasāraiḥ|
mōkṣārdhibhiḥ munibhirastasamastadōṣaiḥ
rvidyāssi sā bhagavatī paramāhi dēvi||8||

śabdātmikā suvimalargyajuṣāṁ nidhānaṁ
udgīdharamya padapāṭhavatāṁ ca sāmnām|
dēvī trayī bhagavatī bhavabhāvanāya
vārtā ca sarvajagatāṁ paramārtihantrī||9||

mēdhāssi dēvi viditākhilaśāstrapārā
durgāssi durgabhavasāgaranaurasaṁgā|
śrīḥ kaiṭabhārihr̥dayaika kr̥tādhivāsā
gaurī tvamēva śaśi mauḷikr̥ta pratiṣṭhā||10||

īṣatsahāsamamalaṁ paripūrṇacandra
bimbānukāri kanakōttamakāntikāntām|
atyadbhutaṁ prahr̥tamāttarūṣā tathāpi
vaktraṁ vilōkya sahasā mahiṣāsurēṇa||11||

dr̥ṣṭvātu dēvi kupitaṁ bhrukuṭīkarāḷa
mudyacchaśāṁka sadr̥śacchavi yanna sadyaḥ|
prāṇān mumōca mahiṣaḥ tadatīva citraṁ
kairjīvyatē hi kupitāntaka darśanēna||12||

dēvī prasīda paramā bhavatī bhavāya
sadyō vināśayasi kōpavatī kulāni|
vijñātamētadadhunaiva yadastamētan
nītaṁ balaṁ suvipulaṁ mahiṣāsurasya||13||

tē sammatā janapadēṣu dhanāni tēṣāṁ
tēṣāṁ yaśāṁsi na ca sīdati dharmavargaḥ|
dhanyāsta ēva nibhr̥tātmajabhr̥tyadārā
ēṣāṁ satābhyudayadā bhavatī prasannā||14||

dharmyāṇi dēvi sakalāni sadaiva karmā
ṇyatyādr̥taḥ pratidinaṁ sukr̥tī karōti|
svargaṁ prayāti ca tatō bhavatī prasādā
llōkatrayēspi phaladā nanu dēvi tēna||15||

durgē smr̥tā harasi bhīti maśēṣajantōḥ
svasthaiḥ smr̥tā matimatīva śubhāṁ dadāsi|
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvōpakāra karaṇāya sadārdra cittā||16||

ēbhiḥ hatairjagadupaiti sukhaṁ tathai tē
kurvantu nāma narakāya cirāya pāpam|
saṁgrāma mr̥tyuradhigamya divaṁ prayāntu
matvēti nūnamahitān vinihaṁsi dēvi||17||

dr̥ṣṭvaiva kiṁ na bhavatī prakarōti bhasma
sarvāsurānariṣu yatprahiṇōṣi śastram|
lōkānprayāntu ripavōspi hi śastra pūtā
itthaṁ matirbhavati tēṣvapi tēstisādhvī||18||

khaḍga prabhānikara visphuraṇaiḥ tathōgraiḥ
śūlāgrakāntinivahēna dr̥śōssurāṇām|
yannāgatā vilayamaṁśumadiṁdukhaṇḍa
yōgyānanaṁ tava vilōkayatāṁ tadētat||19||

durvr̥ttavr̥tta śamanaṁ tava dēvi śīlaṁ
rūpaṁ tathaitadavicintyamatulya manyaiḥ|
vīryaṁ ca hantr̥ hr̥ta dēva parākramāṇāṁ
vairiṣvapi prakaṭitaiva dayā tvayēttham||20||

kēnōpamā bhavatu tēssya parākramasya
rūpaṁ ca śatrubhayakāryatihāri kutra|
cittēkr̥pā samaraniṣṭhuratā ca dr̥ṣṭā
tvayyēva dēvi varadē bhuvanatrayēspi||21||

trailōkyamētadakhilaṁ ripunāśanēna
trātaṁ tvayā samaramūrthani tēspi hatvā|
nītā divaṁ ripugaṇābhayamapyapāstaṁ
asmākamunmadasurāribhavaṁ namastē||22||

śūlēna pāhinō dēvi pāhi khaḍgēna cāmbikē|
ghaṇṭāsvanēna naḥ pāhi cāpajyānissvanēna ca ||23||

prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē|
bhrāmaṇēnātma śūlasya uttarasyāṁ tathēśvarī||24||

saumyāni yāni rūpāṇi trailōkyē vicaranti tē|
yāni cātyanta ghōrāṇi rakṣāsmāṁ stathā bhuvam||25||

khaḍgaśūlagadādīni yāni cāstrāṇi tēsmbikē|
karapallavasaṅgīni tairasmān rakṣa sarvataḥ||26||

 

iti śrī mārkaṁḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē śakrādistutirnāma
caturthōsdhyāyaḥ||
|| ōm tat sat||
=====================================
updated18 10 2018 1600